________________
१
अध्यात्मतत्त्वालोकः ।
[प्रथम
रागं च रोपं च परत्र कुर्वन् । वृथा जनो यापयति स्वजन्म । सुख च शान्तिः परमार्थवृत्त्या
चित्तस्य साम्यं भजतो भवेताम् ।।
परोन्नती कि परिखिद्यसे त्व
। परक्षतौ कि वहसे प्रमोदम् ।। सशन्ति नान्यं तव दुर्विकल्पा
स्त्वामेव बघ्नन्ति तु कर्मपाशेः ॥
-
दुश्चिन्तनं यत् क्रियते परत्र । । ।
प्रतिध्वनिः स्वं समुपैति तस्य । । आघाततोऽन्यत्र विघीयमानात्
प्रत्याहतिः स्वं समुपस्थिता स्यात् ।।
परोन्नतौ चेत् तव दुष्प्रयत्नैः - • क्षतिभवेत् कस्तव तत्र लाभः ।. पुष्णनसूयां विफल परत्र
स्वस्यैव हानि कथमातनोषि १ ॥