________________
अध्यात्मतत्वालोकः।
प्रथम
'' वपुः क्षणध्वंसि विनश्वरी श्री
मृत्युः पुनः सन्निहितः सदैव । तस्मात् प्रमादं परिहाय धर्मे । समुद्यतः स्यात् सततं सुमेधाः ॥
६८ मुझे विलासं वपुषः सदैव , .
पोषं तथाऽलङ्करणं विधाय। परं न तस्मै त्वमिहाऽऽगतोऽसि
नानीहि कर्तव्यदिशं त्वदीयाम् ।।
'
।
• मुक्तानि भोन्यानि सुरोचकानि . पीतानि पेयानि रसाछुतानि । ... यदा बहिस्तात् क्षिपते शरीर'
कीहक् तदा तेषु विरूपमा ! ॥
• 'रसायनं सेवतु सर्वदापि
.. ." मुतां पुनः पौष्टिकभोजनानि । तथापि नो नक्ष्यति देह-कुम्भ .. '
भस्मावशेषीभवनस्वभावः ॥