________________
अध्यात्मतवालोकः।
[प्रथम
,
• स्वास्थ्यं च ऋद्धि, प्रतिमां च कीर्ति
लब्ध्वा सुखस्यानुभव करोषि । यस्य प्रभावेण तमेव धर्म
मुपेक्षसे चेन्न करोषि साधु ॥
. ..
इच्छन्ति धर्मस्य फलं तु लोकाः - "" कुर्वन्ति नामु पुनरादरेण | . इच्छन्ति पापस्यं फलं तु नैव
__ परायणास्तत्करणे तु सन्ति ।
इप्यन्त आम्रस्य फलानि चेन् तत् . संरक्षणं तस्य विधेयमेव । एवं च सौख्याधिगमाय कार्या
कुर्वन्त्यवोधा नहि धर्मरक्षाम् ॥
५६
सुखस्य मूल खलु धर्म एव- .
च्छिन्ने च मूले क्व फलोपलम्भः । : आरूडशाखाविनिकृन्तनं तद्
विहाय धर्म सुखसेवनं यत् ॥