________________
अध्यात्मतत्त्वालोकः।
प्रथम
.' अनेनं देहेन करिष्यसे यत् , पुण्यं तदन्यत्र भवे सहायः- । गमिष्यतस्ते भविता, न तु स्वात्
परिच्छदादेकतमोऽपि कश्चित् ॥ . ....
, अस्ति त्रिलोक्यामपि.कः शरण्यो
जीवस्य नानाविधदुःखमाजः ! । .धर्मः शरण्योऽपि न सेव्यते चेद् । .
दुःखानुषकास्य कुतः क्षयः स्यात् !॥ ।
संसारदावानलदाहतप्त ।
आत्मैष धर्मोपवनं श्रयेच्चेत् । क्व तस्य दुःखानुभवावकाशः।
कीहक् तमो भास्वति भासमाने । ॥ .
मातेव पुष्णाति पितेव पाति
भ्रातेव च स्निह्यति मित्रवञ्च । ' प्रीणाति धर्मः परिपाल्यमानो
न युन्यते तत्र निरादरत्वम् ॥