________________
अध्यात्मतत्वालोकः ।
[प्रथम
३७
न कोऽपि कस्यापि समस्ति लोके - वृथैव मोहाद् व्यथते ननोऽयम् । अध्यात्मदृष्ट्या परिचिन्तयेच्चेद्
निस्सारमेतन्निखिलं प्रतीयात् ॥
.
।
' महालयारामसुलोचनादि
यद् बाह्यदृष्टया परिदृश्यमानम्- । भवेद् विमोहाय तदेव वस्तु ।
वैराग्यलक्ष्म्यै पुनरात्मदृष्टया ॥
।
दुःख विना किञ्चन श्यते न .
सुखस्य लेशोऽपि भवप्रपञ्चे। तथाप्यहो! वैषयिक प्रसङ्गं . .
सुखस्वरूप भविनो विदन्ति ॥
४०
मरीचिकां वारितया विलोक्य
। मृगो'यथा धावति भूरितृष्णः । भोगान् सुखत्वेन तथा विदित्वा
धावन्त्यहो । तान् प्रति देहभानः ॥
.