________________
६४
अध्यात्मतत्त्वालोकः ।
[प्रथम
अटन् भवेऽयं विविधानभुक्त
संसारभोगान् बहुश. शरीरी। तथाप्यतृप्तो नबुद्धिरेप तृप्त्यै भोगेषु विचेष्टते ही! ॥
२६ रिक्तीकृतेऽप्यम्बुनिघौ निपीय'
तृषा न यस्योपशमं प्रयाता । तृणाग्रभागस्थिततोयबिन्दु
पानेन तृप्ति किमवाप्नुयात् मः ।।
२७ पारं स्वयम्भूरमणाम्बुराशे
समश्नुवानाः सुमहौजसोऽपि । अपास्तृष्णाम्बुधिलबनाय कत प्रयास न परिक्षमन्ते ।
२४ अखण्डभूमण्डलशासकत्व '
न दुर्लभं दुर्लभमेतदेव । तृष्णानिरासोपगतावकाशं
सन्तोपरत्नं परमप्रभावम् ॥