________________
१२
अध्यात्मतत्त्वालोकः ।
[प्रथम
शरीरिणां जन्म-जरा-मृतीनां
दुःखानि शास्त्रानुभवा वदन्ति । रोगादिनातानि पुनः कियन्ति
तानि प्रमेयानि भवाम्बुराशौ ।
२२ देहान्तरानागमनाय तस्माद्,
___ • मोहं निहन्तुं सुधियो यतन्ते । , मोहो हि संसार-महालयस्य
स्तम्भः समस्तासुखवृक्षबीनम् ॥
सर्वेऽपि दोषाः प्रभवन्ति मोहाद्,
मोहस्य नाशे नहि तत्पचारः। इत्येवमध्यात्मवचोरहस्य
विवेकिनश्चेतसि धारयन्ति ॥
शरीरमेवात्मतया विदन्तो
विदन्ति नैतत् खलु कोऽहमस्मि'। इद जगत् विस्मृतवत् स्वमेव ।
स्वस्मिन् भ्रमः स्फूर्नति कीध्योऽयम् ! ।।