________________
अध्यात्मतत्त्वालोकः ।
द्वीपं पयोधौ फलिनं मरौ च दीप निशायां शिखिनं हिमे च ।
!
काले कराले लभते दुरापमध्यात्मतत्त्वं बहुभागधेयः ॥
जरा जराया मरणं च मृत्योः सर्वापदानामपि राजयक्ष्मा ।
जन्मबीनाझिरनन्त विद्या
निदानमध्यात्ममहोदयश्रीः ||
तेsपि प्रचण्डा मंदनस्य बाणारिछद्राकुलं यैः क्रियते तपोऽपि ।
अध्यात्मवर्माऽपिहिते तु चित्ते
निःसंशयं कुण्ठिततां त्रजन्ति ॥
८
अध्यात्मधाराधरसन्निपाते
मनोमरौ पुष्यति योगबीजम् । पुण्याङ्कुरा निर्भरमुल्लसन्ति
सर्वत्र शान्तिः प्रसरीसरीति ॥
[ प्रथम