________________
अध्यात्मतत्त्वालोकः ।
पंछ
२९ द्रव्यैः प्रमोदास्पदवस्तुनातैः
शुभोऽशुभस्तद्विपरीतयोगे। क्षेत्रे निवासेन महालयादौ
शुभः श्मशानप्रभृतौ तदन्यः ।।
३० काले वसन्तप्रभृतावशीता
नुष्णे शुभोऽन्यत्र विपर्ययश्च । मनप्रसावप्रभृतौ च भावे
शुभोऽशुभो रौद्रविकारभावे ॥
सुदेवमादिकसद्भवेषु
शुभोऽशुभोऽन्यत्र च वेदितव्य । दव्यादियोगादिति चित्ररूप
विचिन्तयेत् कर्मफलं तृतीये ॥
आत्मप्रतिष्ठं स्थितमस्त्यनन्ता
नन्तं नमः सर्वत एव तत्र। लोकोऽस्ति मध्यस्थित ऊर्ध्व-मध्याऽ.. वोषागतो यस्त्रिगगत्स्वरूप ।।