________________
२२४
अध्यात्मतत्त्वालोकः ।
पठ
लोलेषु लोलं मन एकमस्ति
कार्य परं निग्रहणं च तस्य । अपेक्ष्यते तत्र महान् प्रयत्न
स्तदर्थमभ्यासपरः सदा स्यात् ।।
चित्तस्य दोषानपनेतुमेव
धर्मस्य शास्त्राणि नियोजितानि । कुर्यादतो हेतुत एव सम्यक्
क्रियाविधि निर्मलभावनातः॥
सम्यक्तयाऽभ्यस्य च कर्मयोग
समुन्ज्वलं साम्यमुपाश्चितो यः । सदाप्युदासीनतया स्थितस्य
लेपावहं तस्य भवेन कर्म ॥
नाऽऽप्य प्रियं हृष्यति नोद्विजेच्च
प्राप्याऽप्रियं ब्रह्मनिविष्टदृष्टिः । स स्यात् समेक्षी विषमेऽपि जीव
न्मुक्तं स्थिर ब्रह्म तमीरयन्ति ।