________________
अध्यात्मतत्त्वालोकः ।
। पञ्चम
मनोवचोभूधनकर्म योगाः
स आस्रव कर्मनियोजनेन । शुभाशुभ कर्म शुभाशुभाद्धि
योगानिवघ्नन्ति शरीरभाजः ॥
यथाऽम्बु गृह्णाति हि यानपात्रं
छिट्टैस्तथा चेतन एष कर्म । योगात्मरन्धेरशुभैः शुमैवा
निर्यात्यमुष्मिन् सति नो भवाब्धेः॥
निरोधन यत् पुनरास्त्रवाणां
स संवरो योगिभिरुच्यते स्म । विभावनादास्त्रव-संवरस्य
भवादुदासीनतया मनः स्यात् ॥
स्यात् कर्मणां निर्जरणं च निर्जरा
द्विधा सकामेतरभेदतः पुनः ।। पाकः फलानामिव कर्मणामपि
स्वतोऽप्युपायादपि सम्प्रनायते ॥