________________
अध्यात्मतत्त्वालोकः ।
पचम
भवोदधिजन्मनरावसान• पयःप्रपूर्णः स्मरवाडवश्च । मोहात्मकावर्त-विपत्तिमत्स्यः
कुत. सुखं सम्भवतीशीह ! ।
एकाकिनः प्राणभृतो गतागत
कुर्वन्ति संसारवने भयङ्करे। विधाय पापानि परार्थमीयिवान्
एकोऽसुमान् भूरि परत्र पीस्यते ॥
विलक्षणः सर्वबहिष्प्रपञ्चतः
सचिन्महानन्दमयोऽस्ति चेतनः । इद शरीरं स्फुटमन्यदात्मनः
कस्तनन्यो भुवनऽभ्युपेयते ।।
३२.
द्वारः स्रवद्भिर्नवमिः सदैवा
शुचीन् घृणायाः पदमस्ति कायः । कस्तस्य मोहे क्षणभङ्गुरस्य
निपत्य धीमान् स्वहितं निहन्यात् ।।