________________
अध्यात्मतत्त्वालोकः ।
[पञ्चम
অনুজ্ঞমুলিয়শািল
यदीन्द्रियाणां विजयो न जातः । भूमण्डलान्दोलनशक्तिमानो
प्योनस्विनः किं नु वलस्य मूल्यम् ॥
अन्तर्वलोद्भावनहेतुरेकः
स इन्द्रियाणां विनियन्त्रितत्वम् । एतत्कृतेऽन्तःकरणस्य शोध
__ आवश्यके यत्नपरायणः स्यात् ॥
भ्राम्यन् मनोरक्ष इह स्वतन्त्र
दुःखावटे प्रक्षिपति त्रिलोकम् । अराजको निःशरणो जनोऽयं
त्राता ततः कोऽत्र गवेषणीयः ! ।
गृहं परित्यज्य महानुभावान्
मुक्तिश्रिया आचरतस्तपस्याम् । वात्येव चेतश्चपलस्वभाव
मन्यत्र कुत्रापि परिक्षिपेद् द्राक् ।।