________________
१९४.
अध्यात्मतत्त्वालोकः ।
[चतुर्थ
न कतुंमुयोगमियं न वार्ता
___ परन्तु लोभोत्थविकल्पधूमः । श्याम स्वमन्तःकरणं वृथैव
कार्य गृहस्थैरपि हन्त ! कस्मात् ॥
क्रोधस्य रोषस्य शमो विधाता
मानाय शक्नोति पुनर्मूदुत्वम् । मायां प्रहन्तुं प्रभुताऽऽर्जवस्य
लोमस्य शत्रुः परितोष एकः ॥
क्रोधादिकाऽऽविर्मवनप्रसङ्गान्
प्रागेव दूरेण विचार्य कुर्यात् । कषाय आयातवति प्रसङ्गा
दुक्कानुपायांस्त्वरया भजेत ॥
सञ्जन्येत यथा यथाऽवलतया क्रोधादिमिर्दूषणैः
सन्चेष्टेत तथा तथा परिहरन् सुज्ञः प्रमादोदयम् । यः क्रोधादिविकारकारण उपप्राप्ते च नाक्षिप्यते तस्य स्वात्मबलस्य योगशिखर प्राप्तुं विलम्बः कुतः॥