________________
१८४
अध्यात्मतत्त्वालोकः ।
[चतुर्थ
६१ अस्त्येकतो वचनतत्परत्वं
देवस्तुतौ गजैनमन्यतश्च । एवंविधा नो किमपि त्रपन्ते
कृतेन माले विस्केन धूर्ताः ॥
प्रवचकत्वात्मकसन्निपाते
नुष्ठान-दुग्धं विकृति प्रयाति । उत्खन्य मायां विशदीकृतायां
मनोभुवां बीनकमडराय ॥
संसारसिन्धोः परिलकनार्थ
मध्यात्मपोते बहुमागलम्ये । चेच्छिद्रलेशोऽपि हि दम्भरूपो
न तर्हि तत्यारगतिस्ततः स्यात् ।।
वन हुताश' कलह मुहत्त्वे
रोगः शरीरे कमले हिम च। यथा तथा दृम्भ उपप्लवोऽस्ति
धर्माश्रमे धामनि विश्रमस्य ॥