________________
अध्यात्मतत्त्वालोकः ।
[चतुर्थ
.९३ ये कौशलं विभ्रति सत्त्वयुक्ता
न्यायप्रतिष्ठा विकसद्विवेका' । पापास्पद ते प्रविदन्ति मायां
विनैव तां स्वार्थमुपायन्ति ॥
अनेकशः पश्यति सर्व एव
कृतेऽपि दम्भाचरणे प्रभूते । अर्थो न सिद्धि लभते तदेव
मर्थस्य सिद्धौ स कुतो निमित्तम् ॥
विलोक्य दम्माचरणेन लाभ
लुन्धा नरास्तत्करणे त्वरन्ते । परन्तु तैः सुष्ठ विचारणीयं
दम्भोद्भव जीवनदुर्गतस्वम् ॥
माया-धनं तिष्ठति नो चिरेण
माया-धनं स्यान्न सुखेन भोग्यम् । माया-धनं स्यात् स्वननोपवाति
माया-धनाद् दुःखपरम्परा छ ।