________________
१७६
अध्यात्मतत्त्वालोकः ।
[चतुर्थ
भवस्वरूप परिचिन्त्य सम्यक्
निवार्यतां मानभुनङ्गमोऽयम् । नेवामृत तत्सहचारितायां
__ भवेत् परं मोहहलाहलातिः ॥
माया मता योगलताहुताशो
ज्ञानागला दुभंगतानिदानम् । आत्मार्थिना सवयवहारलक्ष्मी-.
स्सहावता वा परिहीयतां सा ॥
पदे पदे दम्भमुपासते ये
किमीलितास्ते सुखिता धनेन । न न्यायतः कि व्यवहारवृत्ति
यंत् स्वाय दम्भाचरणं क्षमं स्यात् १ ॥
न्यायप्रतिष्ठो यदि मानव' स्याद्
व्यापारतोऽसौ नियमात् सुखी स्यात् । न्यायस्य मार्गेण वर बुभुक्षा ।
नान्यायमार्गेण पर प्रभुत्वम् ।।