________________
१७६
अध्यात्मतत्त्वालोकः ।
[चतुर्थ
असौ च सर्वज्ञतया विमान्त
__ मसौ च विश्वत्रितयेशितारम् । सम्यक्प्रकारेण विलोकयेथेत् कुतस्तदा तस्य मदा वकाशः ।।
(युग्मम्)
यत्पादपने मधुपन्ति सर्वे
सुरेश्वरास्ते परमेष्ठिनोऽपि । नाहतेहुंकतिमाविशन्ति कि नः क्षमस्तर्षभिमानमावः ।।
१७ सम्यक् प्रकारेण विचिन्तनायां
शान्तप्रकृत्या निनवर्तनस्य । स्वयं पाया अभिमानचेष्टा
संजायतेऽत्रानुभवः प्रमाणम् ॥
महाव्रताम्भोरुहरात्रिणा च
तपःसुधादीधितिराहुणा । न यो जनः सञ्चरतेऽभिमानाs
ध्वना स धन्यः सुरगेयकीत्तः ॥