________________
१७२
अध्यात्मतत्त्वालोकः ।
[चतुर्थ
विवेकनेत्रं हरताऽस्मदीयं
मानेन तीवो विहितोऽपराधः । न त्यन्यते तच्छ्यण तथापि
कीहश्यहो ! मूढधियः प्रवृत्तिः ॥
विवेक-दुग्ध यदि रक्षणीयं
तद् दर्प-सर्पण न संगतं स्यात् । विद्यासुधादीधितिशीतभासो
मानानविध्वंसनतः स्फरन्ति ।
विचार्यमाणं प्रतिमाति सम्यक्
स्थानं न मानाचरणस्य किञ्चित् । प्रत्यक्षमालोक्यत एव विश्वे
कश्चिद् दधानोऽधिकतां कुतश्चित् ।।
अनन्यसाधारणबुद्धिमत्त्व
* मनन्यसाधारणशक्तिमत्त्वम् । अनन्यसाधारणवैभवत्व
काऽस्मास कुर्याम यतोऽभिमानम् ! ।।