________________
अध्यात्मतत्त्वालोकः ।
[चतुर्थ
क्रोधेन वैरं लभतेऽवकाश
'वैरेण दुर्ध्यानपरम्परा च । एव स्खलेत् सञ्चरमाण आत्मो
नतेः पथा रोषसमाश्रयेण ।।
रुष्यजनं प्रेरयतेऽस्मदीयं . प्राचीनकाय विचारणीयम् । पराश्रये रुष्यति वा प्रकोपः
प्रयोनके कर्मणि वा विधेयः १ ।।
कृतापराधे यदि नाम कोपो ... :
न कम कि तहि कृतापराधम् ।। . स्फुटोऽयमर्थश्च विचार्यमाणः ।
सर्वापराधी खलु कर्मयोगः॥ . . :
त्रैलोक्यचूडामणयोऽप्यदर्शन
वितेनुषः स्वोपरि ताडनादि । क्षमाशा ते परमर्षिपादा
क्षमा तदेवं न हि कि क्षमा नः ॥