________________
अध्यात्मतत्त्वालोकः ।
[चतुर्थ
मनः शरीरं रुधिर व यस्य
यथा यथा निर्बलतां ब्रजन्ति । क्रुद्धस्वभावेऽधिकतां दधाने
तथा तथा शोच्यदशां स एति ॥
निशम्य दुर्भाषितमन्यदीय
मुत्तनितत्व नहि यान्ति सुज्ञाः । सम्पादनीयः सहनस्वभावः
शाठ्यं शठाये न हि कर्तुमर्हम् ॥
धीमान् कथं क्रोधमुपाश्रयेत
नोदेति रोगः परदुर्वचोभिः। न वा यशःश्रीलभते विलोप
द्रव्यस्य हानेरपि नास्ति वार्ता ।
शमस्वभावस्य समाश्रयेण
क्रुद्धः स्वयं लजिततामुपैति । जायेत तच्चेतसि चानुतापः
शमो हि कोपन्चलनेऽम्बुवर्षः ॥