________________
अध्यात्मतत्त्वालोकः ।
तृतीय--
१३३ मित्राशो लक्षणमस्ति मैत्री
___ तारादृशो मानसिको विकासः ।। बलादृशः साधनशक्तिमत्त्व दीपाशोऽन्तःकरणस्य दीप्तिः ॥
१३४ स्थिरा स्थिरायाः खलु तत्त्वभूमिः
कान्तादृशः साम्यसमुन्चलत्वम् । ध्यानप्रमाभासुरता प्रभायाः
समाधियोगश्च परः पराया ॥ ___ , १३५ तृणगोमयकाष्ठहव्यमुक्
कणदीपप्रभयोपमीयते । इह रत्न-म-भानु-चन्द्रमः
प्रभया दृष्टिषु दर्शन क्रमात् ॥
खेदादिदोषा इह निर्गतास्तथाऽ
द्वेषादिका अष्ट गुणाः श्रिताः क्रमात् । । इत्येवमङ्गाष्टकमष्टकं शां
. संक्षेपतोऽदर्यंत योगिसम्मतम् ॥.