________________
१३०
अध्यात्मतत्वालोकः ।
२३
प्रीतिस्त्वविच्छिन्नतयाऽत्र योगकथासु भक्तिर्विमला च सत्सु ।
मायोग्यकर्माचरणं च शिष्टाः प्रमाणमित्यन्यमतेषु साम्यम् ॥
९४
assai योगतृतीयका
दृष्टिर्बला सा विदिता - तृतीया ।
दृढं च काष्ठाग्निकणप्रकाशोपमं भवेद दर्शनमत्र दृष्टौ ॥
९६
महांr तस्वश्रवणाभिलाषः '
क्षेपो न योगस्य पथि प्रयाणे ।
असाधुतृष्णात्वरयोरभावात्
स्थिरं सुखं चासनमाविरस्ति ॥
९६
इहान्तरायाः शममाप्नुवन्ति ।
द्वन्द्वाभिघातो न च सम्भविष्णुः ।
अपायदूरीभवनेन कृत्यं
भवेत् समस्त प्रणिधानपूर्वम् ॥
[ तृतीय-