________________
१२८
अध्यात्मतत्त्वालोकः ।
[तृतीय
१९ यमप्रधाना प्रथमा शुक्ता • तारा द्वितीया नियमप्रधाना।' शौचस्य सद्भावनया च तत्र
विरक्तिरने, न पराङ्गमोहः ।।
सुसत्त्वसिद्धिः सुमनस्कमाव
'एकाग्रमावो नय इन्द्रियाणाम् ।। आत्मस्वरूपेक्षणयोग्यता च
फलान्यमूनि प्रतिपादितानि ॥
. . सन्तोषतश्चोत्तमसौख्यलाभः
स्वाध्यायतो 'देवतदर्शन च । तपेन कायेन्द्रिययोश्च सिद्धिः
प्रोक्ता समाधिः प्रणिधानतश्च ॥'
९२ • अस्यां च तारादशि गोमयाग्नि
कगोपम दर्शनमभ्यधायि । नोद्विग्नभावोऽत्र परोपकारे
तत्त्वावबोधस्य पुनः समीहा ॥'