________________
१२६
अध्यात्मतत्त्वालोकः ।
[तृतीय
'दुर्योधधर्मे विपुलोऽम्बुवाहो
'दुर्वर्तनद्रौ निशितः कुठारः। सत्सङ्गतिर्या विबुधैन्यंगादि
तत्प्राप्तिरत्र प्रगतेर्निदानम् ॥
अन्त्ये 'परावर्त' इमां च दृष्टि
___कल्याणरूपां लमते सुभागः । हेतुः परो भावमलाल्पताऽत्र
घने मले नो सति सत्त्वगुद्धिः ।।
यथाप्रवृत्तौ करणेऽन्त्य ईहर
आसत्तिमदन्थिमिदः स्वरूपम् । अपूर्वा तस्य यथाप्रवृत्ते
स्ततस्तदासनतया वदन्ति ॥
.
चतुर्दशोक्तानि जिनागमे गुण
स्थानानि' तत्र प्रथम 'निगद्यते। समागतस्य प्रथमामिमां दृश .
शाने तु सामान्यत एव वर्णितम् ।।