________________
तृतीय--
१२४ अध्यात्मतत्त्वालोकः ।
८१ देवाधिदेवे कुशलं च चित
प्रवन्दनं संस्मरणं च तस्य । योगस्य बीज सुमना इदं सद् गृह्णाति दृष्टाविह वर्तमानः॥
८२ संसारवासाद् विरता असङ्गा
आराधयन्तश्च महाव्रतानि । आदर्शभूताः शुभसाधनायां
यथोचित सेवति ताने मुमुक्षुः ।।
उद्विग्नता चात्र भवप्रपञ्चात्
सामान्यतोऽभिग्रहपालन च । समादरश्चोन्ज्वलधर्मवाचा
श्रद्धा पैराऽऽत्मार्थनिबोधने च ॥
एवं च दृष्टाविह वर्तमानः
कृपापरो दुःखिपु, भद्रमूत्तिः । औचित्यसम्पालनतत्परश्च
योगाभिरूपैः कथयाम्बभूवे ॥