________________
१२२
अध्यात्मतत्त्वालोकः ।
७७
आयव्रतस्थैर्यवतः पुरः स्युनिसर्गवेरा अपि शान्तिमानः ।
सत्यत्रतं प्राप्तवति प्रतिष्ठां विनोद्यमेनापि फलस्य सिद्धिः ॥
७८
अस्तेयनामत्रतनिश्चलत्वे
रत्नानि जायन्त उपस्थितानि । प्रतिष्ठिते ब्रह्मणि वीर्यलाभोऽपरिग्रहे जन्मकथन्त्वबोधः ॥
७९
अष्टौ च योगस्य वंदन्ति दृष्टीरष्टाभिरङ्गैः सह ताः क्रमेण ।
सुश्रद्धया सङ्गत एव बोधो
दृष्टिभाषे प्रथमात्र मित्राः ॥
८०
मन्दं च मित्रादृशि दर्शनं स्याद्, इहोपमानं च कणस्तृणाग्नेः ।
न भक्तिसेवादिषु खेदवृत्ति
वर्त्तनं द्वेषि पुनः परत्र !!
[ तृतीय