________________
११४
अध्यात्मतत्त्वालोकः ।
परिग्रहान्मूच्छेति मूर्च्छनाश्च कर्मप्रबन्धा इति सम्प्रवीक्ष्य ।
परिग्रहं सर्वमपि त्यजन्ति ! द्रव्यादिरूपं मुनयो विरक्ताः ॥
१२
गृहस्थवृत्तिर्मुनिता च मिने
परिग्रही तन्न मुनिर्गृहीव । परिग्रहासङ्गवतो मुनित्वे
भवेन कस्माद् गृहिणो मुनित्वम् ॥ ॥
R
परिग्रहोऽगारवतो न निन्द्यो
निन्द्यः पुनस्त्यागपथश्रितस्य ।
द्रव्योपभोगे मदनप्रसक्ते
रपि प्रचारस्य न दुर्वचत्वम् ॥
६४
द्रव्यग्रहे लामदृशापि मूल
क्षति विनाऽन्यन्न वदन्ति सन्तः ।
संसारदुर्वातनिरोधहेतुः
[ तृतीय -
सुनिश्चितं साध्वपरिग्रहत्वम् ॥