________________
११२
अध्यात्मतत्त्वालोकः ।
[तृतीय
' रूप यदेव प्रविलोक्य माघेद ' . '
___ आभ्यन्तर तस्य यदि स्वरूपम् । विचिन्तयेत् तत्त्वशा, न तर्हि
जनः स्मरान्दोलितमानसः स्यात् ॥
पराङ्गनासङ्गमपातकाग्नौ
सर्वे गुणा आहुतिमाप्नुवन्ति । अतः परं किञ्चन नास्ति मौल्य
मतः पर नाप्यधर्म चरित्रम् ॥
पुंसः प्रतीद प्रतिपाद्यते स्म . . यद् ब्रह्मचर्य वनिताननोऽपि । तात्पर्यंतस्तत् क्षमते ग्रहीतु
निनस्थिति चेतसि लक्षयित्वा ॥
शरीरलाभ पुनरात्मलामं
बलस्य लाभ गुणराशिलाभम् । विचिन्त्य चित्त च दृढ विधाय
न शीलमार्गाद् विचलेत् कदापि ॥