________________
तृतीय
११० अध्यात्मतत्त्वालोकः।
५३ मनःप्रवृत्तिवचसः प्रवृत्ति
देहप्रवृत्तिश्च मिथो विरुद्धाः। यासां न साधारणयोषितस्ता
निषेविताः स्युः सुखसम्पदायै ॥
वेश्यानुषक्तः परिगहणीय
___ सङ्गप्रसङ्गेन विवेकयोगात् । तथाविध प्रश्यति येन मूढो
शुरूंश्च बन्धूंश्च न सत्करोति ॥
द्रव्येच्छया कुष्ठिनमप्यमत्यों
पमं परिस्निग्धशेक्षते या। स्नेहोन्हिप्ता तां सुनतीमसत्य
स्नेह न गच्छेद् गणिकां कदापि ॥'
देहस्य हानिर्देविणस्य हानि
विवेकहानिर्यशसश्च हानिः। एव महासनिपदं विचार्य
दौर्जन्य-भूमि न भजेत वेश्याम् ।