________________
१०८
अध्यात्मतत्त्वालोकः ।
[तृतीय
शुक्र शरीरस्य समस्ति राजा
हते पुना राज्ञि पुरस्य हानिः । । रक्षेत् ततः कामशरेभ्य एवं
ब्रह्मोचसन्नाहभृतं विधाय ।।
सर्वस्वनाशः प्रवलं च वैर
बन्धश्च देहान्तभयाकुलत्वम् । परत्र घोरस्थलसङ्गमश्वाऽ
न्यस्त्रीप्रसङ्गस्य फलन्यमूनि ॥
शिरीषपुष्पाधिकमार्दवाङ्गी
समुच्छलत्सुन्दरकान्तिपूराम् । । समुच्छवसत्पङ्कजगन्धि-पर्व
शरत्सुधाधाममनोहराऽऽस्थाम् ॥
एवंविधा प्रौढकलाकलापा
__ मपि त्यजेद् योषितमन्यदीयाम् । साधारणस्नीमपि कालकूटचल्ली परिज्ञाय विवेकशाली ॥
(युग्मम्)