________________
१०६
अध्यात्मतत्त्वालोकः ।
४५
देहे तपस्येव न तापहेतुहेतुर्न वा भक्तिरिव श्रमस्य । न वित्तकालव्ययसंव्यपेक्षि ब्रह्मामृतं जीवनमूर्ध्वनेतृ ॥
४६
नहि क्षमन्ते गृहमेधिनस्तु ये सर्वथा ब्रह्ममहात्रताय ।
ते देशतो ब्रह्म समाचरेयुः स्वदारतुष्टाः परदारवर्जाः ॥
४७
स्त्रियं स्वसारं जननीं सुतां वा स्वां कामदृष्टया समवेक्षमाणे ।
स्वचित्तकोपज्वलन विचिन्त्य
परस्य नाय कुशं क्षिपेन्न ॥
४८
दूरे परस्त्रीगमनं स्वपत्नी
योगोऽपि नासक्ततया विधेयः ।
पत्युश्च पत्न्याश्च सुशीलताया सुखाश्रमो दम्पतिजीवनस्य ॥
[ तृतीय