________________
१०४
अध्यात्मतत्त्वकः ।
४ १
अस्थनां प्रभूतं बलमर्पयन्तं रक्तप्रवाहं प्रविकासयन्तम् ।
मुखे प्रतापारुणतां दधान
न कः सुधोर्ब्रह्मयमं सुरक्षेत् ॥
४२
न तं शरत्पर्वहिमांशुभासः प्रल्हादमुत्पादयितु क्षमेरन् ।
न त रसं दिव्यफलानि चापि ह्रादं रसं ब्रह्म यमातनोति ॥
४३
यत् प्राणभूत चरितस्य हेतु
परः परब्रह्मणि यच्च, यस्मात् । निर्याति मेधा तटिनीव शैलात्
तत् पालयन् ब्रह्म न पून्यते कैः ॥
४४
इह प्रतिष्ठा च परत्र च स्त्रयस्माददो ब्रह्म विहाय मार्गम् ।
आपातमात्रे रमणीयमन्ते
किम्पाकवद् दारुणमाश्रयेन ॥
[ तृतीय