________________
१००
अध्यात्मतत्त्वालोकः ।
तृतीय--
अयापि नो दृष्टमिदं श्रुतं वा
यत् स्तेयमालम्बितवान् मनुष्यः । अभूत् समर्थों द्रविणं निचित्य
भोगाय निःशङ्कतया सुखस्य ॥
यश्चौर्यपापद्रुमधिष्ठितोऽस्ति
__स्वास्थ्यं परं हारितवान् न, किन्तु । धृति च धैर्य च मतिं च सम्यक्
जन्मान्तरं चापि स हीनभाग्यः ॥
यो मार्यतऽसौ क्षणमेक एव
प्राप्नोति दुःखं द्रविणे हृते तु । सपुत्रपौत्रादिरुपैति याव
जीव विचिन्त्येति नहातु चौर्यम् ।।
स्तेयप्रवृत्तिः खलु नीचकार्य
मस्तेयवृत्तिः पुरुषार्थमार्गः । विशुद्धहस्तस्य च साबुवाद
शाम्यन्त्यनाश्च परत्र नाकम् ॥