________________
अध्यात्मतत्त्वालोक ।
तृतीय
२९
अप्रत्ययं संवितनोति लोके
दुर्वासनानां दृढ़ते निवासम् । दोषान् प्रसूते महतः क्रमेण
धर्मप्रियस्तन्न वदत्यसत्यम् ॥
व्रतानि शेषाणि वदन्त्यहिसा
सरोवरे पालिसमानि धीरा.। सत्यस्य भङ्गे सति पालिभङ्गाद्
अनर्गल तत् खलु विप्लवेत ॥
स्वमन्यदीयं हरताऽधमेन
दत्तः स्वधर्मोपवने प्रदाहः । हृतं धनं स्वास्थ्यसुखं न सूत
तस्मात् परिभ्रष्टमितस्ततोऽपि ॥
दरिद्रता-दुर्भगता-शरीर
च्छंदादिकं स्तंयफलं विलोक्य । कदापि कुर्वीन न नत्प्रवृत्ति
युक्तो ग्रहीतुं न तृणोऽप्यपृष्ट्वा ॥