________________
अध्यात्मतत्त्वालोका ।
[तृतीय
परस्य दुःखीकरणं कषाय
विकारयोगेन वदन्ति हिसाम् । परोपकारोन्चलसुप्रवत्तौ
भवेन्न हिंसा जनने व्यथायाः ॥
असावधानस्थितिरप्यहिसा
धर्माय हिसात्मकदूषणाय । सर्वेषु कार्येषु धृतोपयोगः
श्रेयोऽमिलाषी यतनापरः स्यात् ।।
सर्वप्रकारैमहतीमहिसां
सामर्थ्यहीनश्चरितुं गृहस्थः । निरागसां स्थूलशरीरमानां
सङ्कल्पतः सविनहातु हिसाम् ॥
२० इद पर तेज इयं परा श्री
रिदं परं भाग्यमिदं महत्त्वम् । अशेषविश्वेश्वरनम्रमौलि
नमस्कृत सत्यमहाव्रतं यत् ॥