________________
अध्यात्मतत्त्वालोकः ।
[तृतीय
मेधाविनस्तत् प्रतियन्ति देहाद्
विभिन्नमप्याभृतं कथञ्चित् । । संयोगतोऽमिन्नमतोऽङ्गपाते
भवेद् व्यथा तां च वदन्ति हिसाम् ॥
आ कीटकादा च सुराषिरानात्
। सर्वत्र जीवेषु सुखासुखस्य । । प्रियाप्रियत्वं परिचिन्त्य सुज्ञो
न क्वापि हिंसाचरणं विदध्यात ॥
शरीरिणां वल्लभवल्लमं च
___'प्राणाः स्वकीया इदमर्थमेव ।। साम्रान्यमप्याशु जनास्त्यजन्ति
तत् किविषं दानमलं वधाय !
.
अन्यस्य चेतःकमलस्य खेद' हिमोदकेन ग्लपनेऽपि धीराः ।. हिसावकाशं समुदीरयन्ति '
कथीकृतौ कि पुनरङ्गभानाम् ॥