________________
८०
अध्यात्मतत्त्वालोकः ।
४१
समग्रकर्मापगमादनन्तप्रकाशयुक्तं सुखमद्वितीयम् । यत्र त्रिलोकीसुखमस्ति बिन्दु
सुतौ क इच्छेन्नहि, को द्विषन् स्यात् । ॥
४२
एवं च मोक्षाप्रतिकूलवृत्ति
रवाद्युपायोऽभिहितेषु मुख्यः । यस्मिन् स्थितेऽन्येऽपि भवन्त्युपाया यत्राsस्थिते व्यर्थ उपायराशिः ॥
४३
इत्येव योगप्रथमाधिकारि
प्रवर्त्तनं किञ्चिदिद न्यगादि ।
यथावदस्मिन् पथि सञ्चरन्तः सम्यग्दृशो 'ग्रन्थि 'भिदा भवन्ति ॥
४४
विमला स्थितिरुच्यते दृशः
अपवर्गपुरप्रवेशनं
किल सम्यक्त्वपदार्थ आर्हते ।
[ द्वितीय
नहि मुद्राम नवापुषामिमाम् ॥