________________
अध्यात्मतत्त्वालोकः ।
[द्वितीय
संसारभोगे सुखमद्वितीयं
ये मन्वते लुप्सविवेकनेत्राः। निःश्रेयस ते समधिक्षिपन्तो दयास्पदं ज्ञानिशां पुरस्तात् ॥
३८ सुस्वादुमुक्तिर्मधुरं च पानं
मनोज्ञवस्त्राभरणादिधानम् । इतस्ततः पर्यटनं यथेष्ट
वयस्यगोष्ठी सुमुखीमुख च ॥
इत्यादिकं शर्म बहुप्रकार
संसारवासे प्रकटप्रतीति । मुक्तौ क्व नामेति विषस्य लड्डुन्
प्रसारयन्त्यज्ञगणे कुबोधाः ॥
संसारभोगेषु सुखं यदेव
प्रतीतिमायाति तदस्ति दुःखम् । कर्मोद्भवत्वात् क्षणभङ्गुरत्वाद्
दुःखान्वितत्वादमहत्वतश्च ॥