________________
६६ अध्यात्मतत्त्वालोकः । [द्वितीय
१३ यो वीतरागः परमेश्वरः सोऽ
प्रियं प्रियं वा नहि तस्य किश्चित् । रागादिसत्ताऽऽवरणानि नाम
तद्वान् न शुद्धो न च सर्वदर्शी ॥ .
वयं सरागाः प्रभुरस्तरागः
किश्चिन्ततोऽस्मासु स सर्ववेदी । सोऽनन्तवीर्यों वयमल्पवीर्या
अस्माकमाराध्यतमः स देवः ॥
. प्रमोर्गुणानां स्मरणात् स्वचेतः
शोधप्रवीणीभवनं हि पूना। अपास्य दोषान् गुणचारु वृत्तं
स्रष्टुं मतः कर्मविधिः समयः ॥
विलासगोष्ठी विविधां विधातुं
मिलेत् सहर्षः समयः सदापि । सम्प्रार्थनायै परमेश्वरस्य
नैवाऽवकाशोऽहह मोहरोगः ।।
.
.