________________
२५२
सस्कृत- अनिलेन न व्यजेन्न व्यजयेद् हरितानि न छिन्द्यान्न छेदयेत् । बीजानि सदा विवर्जयन् सचित्त नाहरेद्यः स भिक्ष: ॥
वहणं
मूल
संस्कृत -
मूल
संस्कृत
मल -
तम्हा
हननं
तस्मादौ शिकं
रोइय
पंच
थावराण होइ पुढवितणकट्ठनिस्सियाणं । उद्द सियं न भुजे
it for पए न पयावए जे स भिक्खू ॥
त्रस-स्थावराणां
भवति
पृथ्वीतृणकाष्ठनिश्रितानाम् । न भुञ्जीत
नो अपि न पचेन्न पाचयेद्यः स भिक्षुः ॥
(५)
पञ्च
तस
रोचयित्वा
अह
(४)
नायपुत वयणे
अत्तसमे मन्नोज्ज छप्पि काए ।
-
य फासे महव्वयाई पंचासव संवरे जे स भिक्खू ॥
चत्तारि मे
ज्ञातपुत्रवचनं
आत्मसमान् मन्येत षडपि कायान् । स्पृशेन्महाव्रतानि
च
पञ्चास्रवान् संवृणुयाद्यः स भिक्षु ॥
(६)
सया कसाए धुवजोगी य हवेज्ज बुद्धवयणे ।
दशवेकालिकसूत्र
निज्जायस्वरए
गिहिजोगं परिवज्जए जे स भिक्खू ॥
संस्कृत - चतुरो वमेत्सदा कषायान् ध वयोगी च भवेद् बुद्धवचने । अघनो निर्जातरूपरजतो गृहियोगं परिवर्जयेद्यः स भिक्षुः ॥