________________
छठें महायारकहा अज्झयणं
(१-२) मूल- नाण-दसणसंपन्न संजमे य तवे रयं ।
गणिमागमसंपन्न उज्जाणम्मि समोसढं ॥ रायाणो रायमच्चा य माहणा अदुव खत्तिया ।
पुच्छंति निहुअप्पाणो कहं मे आयारगोयरो॥ संस्कृत- ज्ञान-दर्शनसम्पन्न संयमे च तपसि रतम् ।
गणिमागमसम्पन्नं उद्याने समवसृतम् ॥ राजानो राजामात्याश्च ब्राह्मणा अथवा क्षत्रियाः । पृच्छन्ति निभृतात्मानः कथं भवतामाचारगोचरः ।।
मूल
तेसि सो निहुओ दंतो सव्वभूयसुहावहो ।
सिक्खाए सुसमाउत्तो आइक्खइ वियक्खणो॥ संस्कृत- तेभ्यः स निभृतो दान्तः सर्वभूतसुखावहः ।
शिक्षया सुसमायुक्तः आख्याति विचक्षणः ।।
मूल- हंदि धम्मस्थकामाणं निग्गंथाणं सुणेह मे ।
आयारगोयरं भीम सयलं दुरहिदिव्यं ॥ संस्कृत- हंदि धर्मार्थकामनां निर्ग्रन्थानां शृणुत मम । आचारगोचरं भीमं सकलं दुरधिष्ठितम् ।।
१२२