________________
३ प्रतिपत्ती यमकपवंताधिक उद्देशः२ सू०१४८
प्रत्येक पग्रवरवेदिकया परिक्षिप्तौ प्रत्येकं २ वनखण्डपरिक्षिप्ती, पद्मवरवेदिकावर्णको वनखण्डवर्णकञ्च जगत्युपरिपावरवेदिकावनपण्डवर्णकवद् वक्तव्यः ।। 'तेसि णं जमगपच्चयाण'मित्यादि, यमकपर्वतयोरुपरि प्रत्येक बहुसमरमणीयो भूमिभागः प्रतप्तः, भूमिभागवर्णनं से जहानामए आलिंगपुक्खरेइ वा' इत्यादि प्राग्वत्तावद्वक्तव्यं यावद् 'वाणमंतरा देवाय देवीओ य आसयंति सयंति जाव पञ्चणभवमाणा विहरंति' ॥ 'तेसि णमित्यादि, तयोर्यहुसमरमणीययोर्भूमिभागयोर्वामध्यदेशभागे प्रत्येकं प्रत्येकं प्रासादावतंसक: प्राप्तः, तौ च प्रासादावतंसको द्वापष्टिर्योजनान्यद्धयोजनं चोर्द्धमुस्त्वेन, एकत्रिंशद् योजनानि क्रोशं चैकं विष्कम्भेन, 'अभुग्गयमूसियपहसिया इवेत्यादि यावत् पडिरूवा' इति प्रासादावतंसकवर्णनमुल्लोचवर्णनं भूमिभागवर्णनं मणिपीठिकावर्णनं सिंहासनवर्णन विजयदूष्यवर्णनमशवर्णनं दामवर्णनं च निरवशेष प्रावद्वक्तव्यं, नवरमत्र मणिपीठिकायाः प्रमाणमायामविष्कम्भाभ्यां वे योजने, बाइल्येनेक योजनं, शेषं तथैव । 'तेसि णं सिंहासणाण'मित्यादि, तयोः सिंहासनयोः प्रत्येकम् 'अवरुत्तरेणं'ति अपरोत्तरस्यां वायव्यामित्यर्थः उत्तरस्यामुत्तरपूर्वस्यां च दिशि, अत एतासु तिसृपु दिक्षु 'यमकयोः' यमकनानोर्यमकपर्वतस्वामिनोदैवयोः प्रत्येक प्रत्येक चतुर्णा सामानिकसहस्राणां योग्यानि चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि, एवमनेन क्रमेण सिंहासनपरिवारो वक्तव्यो यथा प्राग्वि
जयदेवस्य ॥ 'तेसि ण'मित्यादि, तयोः प्रासादावतंसकयोः प्रत्येकमुपर्यष्टावष्टौ मङ्गलकानि प्रशतानि इत्याद्यपि प्राग्वत्तावद्वक्तव्यं या* वत् 'सयसहस्सपत्तगा' इति पदम् ॥ सम्प्रति नामनिवन्धनं पिपृच्छिपुरिदमाह-अथ 'केनार्थेन' केन कारणेन एवमुच्यते-यमक5 पर्वतौ यमकपर्वतौ ? इति, भगवानाह-गौतम! यमकपर्वतयोः णमिति वाक्यालङ्कारे क्षुल्लकक्षुल्लिकासु वापीपुष्करिणीषु यावद्विलप
लिपु बहूनि यावत्सहस्रपत्राणि 'यमकप्रभाणि' यमका नाम-शकुनिविशेपास्तत्प्रभानि-तदाकाराणि, एतदेव व्याचष्टे-यमकवर्णाभानि
151592
MUS240
॥२८६॥