________________
कृष्णानां यत्क्षीरं तदन्यान्यात यचातुरक्यं गोक्षीर खण्ड
३प्रतिपत्ती देवकुर्वधिकारः उद्देशः२ सू०१४
भावः, 'मंदग्गिकढिए'
CHORIGANGANAGANGACASS
टमोदकादयः खाद्यविशेषा लोकतः प्रत्येतव्याः, 'चाउरके वा गोखीरे' इत्यादि वा, चातुरक्यं-चतुःस्थानपरिणामपर्यन्तं, तश्चैव-गवां | पुण्ड्रदेशोद्भवेक्षुचारिणीनामनातकानां कृष्णानां यत्क्षीरं तदन्यान्याभ्यः कृष्णगोभ्य एव यथोक्तगुणाभ्यः पानं दीयते, तत्क्षीरमप्येवंभूता-18 भ्योऽन्याभ्यस्तरक्षीरमप्यन्याभ्य इति चतुःस्थानपरिणामपर्यन्तं, एवंभूतं यच्चातुरक्यं गोक्षीरं खण्डगुडमत्स्यण्डिकोपनीत-खण्डगुडमत्स्यण्डिका उपनीता यत्र तत्तथा, सुखादिदर्शनान्निष्टान्तस्य परनिपातः, खण्डादिभिः सुरसता प्रापितमिति भावः, 'मंदग्गिकढिए'
मन्दमग्निना कथितं मन्दाग्निकथितम् , अत्यग्निकथितं हि विरसं विगन्धादि च भवतीति मन्दग्रहणं, वर्णाद्यतिशयप्रतिपादनार्थमेवाह ५ -वर्णेन-सामर्थ्यादतिशायिना अन्यथा वर्णोपादाननैरर्थक्यापत्तेः उपपेतं-युक्तं, एवं गन्धेन रसेन स्पर्शेन चातिशायिनोपपेतं, एवमुक्ते
गौतम आह-भगवन् । भवेदेतद्रूपः पृथिव्या आस्वादः ?, भगवानाह-गौतम नायमर्थः समर्थः, तस्याः पृथिव्या इतो-गुडखण्डशर्करादेरिष्टतर एव, यावत्करणात् 'कंततराए चेव पियतराए चेव मणामतराए चेवेति परिग्रहः, आस्वादः प्रज्ञप्तः ॥ पुष्पफलादीनामावादनं पृच्छन्नाह-'तेसि णं भंते ! पुप्फफलाण' मित्यादि, तेषां कल्पपादपसत्कानां पुष्पफलानां कीदृश आस्वादः प्रज्ञप्तः ?, भगवानाह-गौतम 'से जहा नामए' इत्यादि तद्यथा नाम राज्ञः, स च राजा लोके कतिपयदेशाधिपतिरपि प्राप्यते तत आहचतुरन्तचक्रवर्तिन:-चतुर्पु अन्तेपु त्रिसमुद्रहिमवत्परिच्छिन्नेषु चक्रेण वर्तितुं शीलं यस्यासौ चक्रवर्ती तस्य कल्याणं-एकान्तसुखावह भोजनं शतसहस्रनिष्पन्नं-लक्षनिष्पन्नं वर्णेनातिशायिनेति गम्यते, एवं गन्धेन रसेन स्पर्शनोपपेतं, आस्वादनीयं सामान्येन विस्खा* दनीयं विशेषतस्तद्रसप्रकर्पमधिकृत्य दीपनीयमग्निवृद्धिकरं, दीपयति हि जाठराग्निमिति दीपनीयं, बाहुलकात्कर्त्तर्यनीयप्रत्ययः, एवं
दर्पणीयमुत्साहवृद्धिहेतुत्वात् , मदनीयं मन्मथजननात् , बृंहणीयं धातूपचयकारित्वात् , सर्वाणीन्द्रियाणि गात्रं च प्रहादयतीति स-*
21556जर
॥२७८॥