________________
R) लितस्ततः सुखारोहसुखोत्तारः, 'पतिरिकसुहविहाराए' प्रतिरिक्ते-एकान्ते सुखविहारः-अवस्थानशयनादिरूपो यत्र प्रतिरिक्तसुखवि- ३ प्रतिपत्ती
हारस्तेनोपपता, सर्वत्र स्त्रीत्वनिर्देशः प्राकृतत्वात् , कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वद् यावत्प्रतिरूपकाः ९॥ 'उत्तरकु- उत्तरकुरुराए णं कुराए' इत्यादि, उत्तरकुरुपु कुरुपु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवोऽनग्नका नाम द्रुमगणा: प्रज्ञप्ता हे वर्णनं श्रमण! हे आयुष्मन् ', 'जहा से इत्यादि, आजिनकं नाम-चर्ममयं वस्त्रं क्षौम-कर्पासिकं कम्बल:-प्रतीतः दुकूलं-वस्त्रजातिविशेषः । उद्देशः२
कौसेयं-त्रसरितन्तुनिष्पन्नं कालमृगपट्टः-कालमृगचर्म अंशुकचीनांशुकानि-दुकूलविशेषरूपाणि पट्टानि-प्रतीतानि आभरणचित्राणि- सू० १४७ * आभरणैश्चित्राणि-विचित्राणि आभरणचित्राणि 'सण्ह' इति श्लक्ष्णानि कल्याणकानि-परमवस्रलक्षणोपेतानि गम्भीराणि-निपुणशिल्पिनिष्पादिततयाऽलब्धस्वरूपमध्यानि 'नेहल'त्ति स्नेहलानि-स्निग्धानि 'गया(ज)लानि'उद्वेल्यमानानि परिधीयमानानि वा गर्जयन्ति, शेपं सम्प्रदायादवसातव्यं, तदन्तरेण सम्यक् पाठशुद्धेरपि कर्तुमशक्तत्वात् , वस्त्रविधयो बहुप्रकाराभवेयुर्वरपट्टनोद्गताः-प्रसिद्धतत्तत्पत्तनविनिर्गता 'विविधवर्णरागकलिता' विविधैर्वविविधै रागैः-मजिप्ठारागादिभिः कलिताः, तथैवाननका अपि द्रुमगणा अनेकबहुविविधविस्रसापरिणतेन वनविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वद् यावत्प्रतिरूपाः १०। 'उत्तरकुराए णं भंते! कुराए मणुयाण मित्यादि, उत्तरकुरुपु कुरुपु भदन्त ! 'मनुजानां' मनुष्याणां कीदृशः कीदृश आकारभावः, प्रत्यवतारस्वरूपसम्भव इति । 8 भावः, प्रज्ञप्तः ?, भगवानाह-गौतम 'ते णमिति पूर्ववत् मनुष्या 'अतीव' अतिशयेन सोम-दृष्टिसुभगं चारु रूपं येपां तेऽतीवसो मचारुरूपा: 'भोगुत्तमगयलक्खणा' इति उत्तमशब्दस्य विशेषणस्यापि परनिपातः प्राकृतत्वात् , उत्तमाश्च ते भोगाश्च उत्तमभोगा
॥२६९॥ स्तद्गतानि-तत्संसूचकानि लक्षणानि येप ते उत्तमभोगगतलक्षणाः, तथा भोगै. सश्रीका:-सशोभाका भोगसश्रीकाः, तथा सुजातानि
PACKCAHOOM-04