________________
सहनि, सतः श्रियातामशाल
Cणीयो भूमिभागो 'वायविहयग्गसालेहिं तिवातेन विधुता:-कम्पिता वातविधुतास्ताश्च ता अप्रशाखाश्च वातविधुताप्रशाखास्ताभिः, सूत्रेत ३प्रतिपत्ती
पुंस्त्वनिर्देशः प्राकृतत्वात् , मुक्तो यः पुष्पपुजः स एवोपचार:-पूजा मुक्तपुष्पपुजोपचारस्तेन कलित: श्रियाऽतीव उपशोभमानस्तिष्ठति ॥ उत्तरकुरु'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुपु तत्र तत्र देशे तस्य २ देशस्य तत्र तत्र प्रदेशे बहूनि, सूने पुंस्त्वनिर्देश: प्राकृतत्वात् , हरुतालवनानि 8 वर्णनं भेरुतालवनानि मेरुतालवनानि शालवनानि सरलवनानि सप्तपर्णवनानि पूगीफलीवनानि खर्जूरीवनानि नालिकेरीवनानि कुशविकुशवि- उद्देशः२ शुद्धवृक्षमूलानि, ते च वृक्षाः मूलमंतो कंदमंतो इत्यादि विशेपणजातं जगत्युपरिवनपण्डकवर्णकवत्तावत्परिभावनीयं यावद् 'अणेगसग- सू०१४७ डरहूजाणजोग्गगिल्लिथिल्लिसीयसंदमाणपडिमोयणेसु रम्मा पासाईया दरसणिज्जा अभिरुवा पडिरूवा' इति, भेरुतालादयो वृक्षजातिविशेपाः शालादयः प्रतीताः ॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुपु कुरुपु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बह्व उद्दालाः कोदाला मोद्दालाः कृतमाला नृत्तमाला वृत्तमाला दन्तमालाः शृङ्गमालाः शङ्खमाला: श्वेतमाला नाम 'दुमगणाः' दुमजातिविशेपसमूहाः प्रज्ञप्ता: तीर्थकरगणधरैः हे श्रमण! हे आयुष्मन् , ते च कथम्भूता: ? इत्याह-कुशविकुशविशुद्धवृक्षमूला इत्यादि प्राग्वद् यावत् 'पडिमोयणा सुरम्मा' इति ॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुपु कुरुपु तत्र तत्र देशे तस्य तस्य देशस्य है तत्र तत्र प्रदेशे बहवस्तिलका लवकाः छत्रोपगाः शिरीषाः सप्तपर्णाः लुब्धाः धवाः चन्दनाः अर्जुना: नीपा: कुटजाः कदम्बाः पनसाः शालाः तमालाः प्रियाला: प्रियङ्गवः पारापता राजवृक्षा नन्दिवृक्षाः, तिलकादयो लोकप्रतीताः, एते कथम्भूताः? इत्याह-कुशविकुशविशुद्धवृक्षमूला इत्यादि सर्व प्राग्वद् यावत् 'पडिमोयणा सुरम्मा' इति ॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु ॥२६४ तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहथः पद्मलता नागलता अशोकलताश्चम्पकलताश्चतलता वनलता वासन्तिकलता