________________
KARENCOURS
ण्डवर्णकवत्तावद्वक्तव्यं यावत्तणानां च मणीनां च वर्णो गन्धः स्पर्शः शब्दश्च सवर्णकः परिपूर्ण उक्तो भवति, पर्यन्तसूत्रं चेदम्दिव्वं नटुं सज गेयं पगीयाणं भवे एयारूवे?, हंता सिया' इति ॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुपु तत्र तत्र देशे तस्य देश तत्र तत्र प्रदेशे बहवे 'खड़ा खुशियाओ वावीओ' इत्यादि, तथा त्रिसोपानप्रतिरूपकाणि तोरणानि पर्वतकाः पर्वतकेष्वासनानि गृहकाणि गृहेष्वासनानि मण्डपका मण्डपेषु पृथिवीशिलापट्टकाः पूर्ववद् वक्तव्याः, तदनन्तरं चेदं वक्तव्यम्-'तत्थ णं बहवे उत्तरकुरा मणुस्सा मणुस्सीओ य आसयंति सयंति जाव कल्लाणं फलवित्तिविसेसं पञ्चणुभवमाणा विहरन्ति' एतव्याख्याऽपि प्राग्वत् । 'उत्तरकुराए णं भंते! कुराए' इत्यादि, उत्तरकुरुषु णमिति पूर्ववत् कुरुषु तत्र तत्र देशे 'तहिं तहिं' इति तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवः सरिकागुल्मा: नवमालिकागुल्माः कोरण्डगुल्माः बन्धुजीवकगुल्मा: मनोवद्यगुल्माः बीयकगुल्मा: बाणगुल्माः (कणीरगुल्माः) कुब्जकगुल्माः सिन्दुवारगुल्माः जातिगुल्माः मुद्रगुल्मा यूथिकागुल्माः मल्लिकागुल्मा: वासन्तिकगुल्माः वस्तुलगुल्मा: कस्तूलगुल्माः सेवालगुल्माः अगस्त्यगुल्माः मगदन्तिगुल्मा: चम्पकगुल्माः जातिगुल्माः नवनातिकागुल्माः कुन्दगुल्माः महाकुन्दगुल्माः, सरिकादयो लोकतः प्रत्येतव्याः, गुल्मा नाम इस्खस्कन्धबहुकाण्डपत्रपुष्पफलोपेताः, ततः सर्वत्र विशेषणसमासः, सरिकादीनां चेमास्तिस्रः सवहणिगाथा:-"सेरियए नोमालियकोरंटयबन्धुजीवगमणोजा । बीययबाणयकणवीरकुज्ज तह सिंदुवारे य॥१॥ जाईमोग्गर तह जूहिया य तह मल्लिया य वासंती। वत्थुलकत्थुलसेवालगत्थिमगदंतिया चेव ॥ २ ॥ चंपकजाईनवनाइया य कुंदे तहा महाकुंदे। एवमणेगागारा हवंति गुम्मा मुणेयव्वा ॥३॥" "ते णं गुम्मा' इत्यादि, 'ते' अनन्तरोदिता णमिति वाक्यालङ्कारे गुल्माः 'दशावर्ण पञ्चवर्ण 'कुसुमं जातावेकवचन'कुसुमसमुहं 'कुसुमयन्ति' उत्पादयन्तीति भावः, येन कुसुमोत्पादनेन कुरूणां बहुसमरम