________________
18|| इति गम्यते पाणी येषां ते नीलपाणयः, एवं पीतपाणयः रक्तपाणयः, चापं पाणी येपां ते चापपाणयः, चारु:-प्रहरणविशेषः पाणी लियेषां ते चारुपाणयः, चर्म-अङ्गुष्ठाकुल्योराच्छादनरूपं पाणी येषां ते चर्मपाणयः, एवं दण्डपाणयः खड्गपाणयः पाशपाणयः, एतदेव व्याचष्टे-यथायोगं नीलपीतरक्तचापचारुचर्मदण्डपाशधरा आत्मरक्षाः, रक्षामुपगच्छन्ति-तदेकचित्ततया तत्परायणा वर्तन्त इति रक्षो
आरिणः तथा गुप्ता-पराप्रवेश्या पालि:-सेतुर्येषां ते गुप्तपालिकाः, तथा 'युक्ताः' सेवकगुणोपेततयोचिताः, तथा युक्ता-परस्परं बद्धा न तु बृहदन्तराला पालिर्येषां ते युक्तपालिकाः, प्रत्येकं प्रत्येक समयत:-आचारत आचारेणेत्यर्थ: विनयतश्च किङ्करभूता इव तिष्ठन्ति, न खलु ते किङ्कराः, किन्तु तेऽपि मान्याः, तेषामपि पृथगासननिपातनात् , केवलं ते तदानीं निजाचारपरिपालनतो विनीतत्वेन च तथाभूता इव तिष्ठन्ति तदुक्तं किङ्करभूता इवेति ॥'तए णं से विजए' इत्यादि सुप्रतीतं याव|| द्विजयदेववक्तव्यतापरिसमाप्तिः । तदेवमुक्ता विजयद्वारवक्तव्यता, सम्प्रति वैजयन्तद्वारवक्तव्यतामभिधित्सुराह
कहि णं भंते ! जंबुद्दीवस्स वेजयंते णामं दारे पण्णत्ते?, गोयमा! जंबुद्दीवे २ मंदरस्स पव्वयस्स दक्खिणेणं पणयालीसं जोयणसहस्साइं अबाधाए जंबुद्दीवदीवदाहिणपेरंते लवणसमुददाहिणद्धस्स उत्तरेणं एत्थ णं जवुद्दीवस्स २ वेजयंते णामं दारे पण्णत्ते अह जोयणाई उडे उच्चत्तेणं सचेव सव्वा वत्तव्वता जाव णिचे । कहि णं भंते ! रायहाणी?, दाहिणे णं जाव वेजयंते देवे २॥ केहि णं भंते! जंबुद्दीवस्स २ जयंते णाम दारे पण्णत्ते?, गोयमा! जवुद्दीवे २ मंदरस्स पव्वयस्स पचत्थिमेणं पणयालीसं जोयणसहस्साई जंबुद्दीवपञ्चत्थिमपेरंते लवणसमुद्दपचत्थिमद्धस्स पुर
9-2-2-%252525152515
%