________________
CA-GC-
३प्रतिपत्ती च्छिमेणं सीओदाए महाणदीए उपि एत्थ णं जंबुद्दीवस्स जयंते णाम दारे पण्णत्ते, तं चेव से
८ वैजयन्तापमाणं जयंते देवे पचत्थिमेणं से रायहाणी जाव महिड्डीए ॥ कहि णं भंते! जंबुद्दीवस्स अपरा
दीनि द्वाइए णामं दारे पण्णत्ते?, गोयमा! मंदरस्स उत्तरेणं पणयालीसं जोयणसहस्साई अवाहाए जंबु
राणि द्दीवे २ उत्तरपेरंते लवणसमुदस्स उत्तरद्धस्स दाहिणणं एत्थ णं जंबुद्दीवे २ अपराइए णामं दारे पण्णत्ते तं चेव पमाणं, रायहाणी उत्तरेणं जाव अपरांइए देवे, चउण्हवि अण्णंमि जवुद्दीवे ॥
सू० १४४ (सू०१४४) जंबुद्दीवस्त णं भंते! दीवस्स दारस्स य दारस्स य एस णं केवतियं अबाधाए अंतरे
द्वारान्तरं.
उद्देशः २ पण्णत्ते?, गोयमा! अउणासीतिं जोयणसहस्साई बावण्णं च जोयणाई देसूणं च अद्धजोयणं दारस्स य २ अबाधाए अंतरे पण्णत्ते ॥ (सू०१४५)
सू० १४५ ___'कहि णं भंते' इत्यादि सबै पूर्ववत् , नवरमत्र वैजयन्तस्य द्वारस्य दक्षिणतस्तिर्यगसङ्ख्येयान् द्वीपसमुद्रान् व्यतिक्रम्येति वक्तव्यं, * शेषं प्राग्वत् ॥ एवं जयन्तापराजितद्वारवक्तव्यताऽपि वाच्या, नवरं जयन्तद्वारस्य पश्चिमायां दिशि, अपराजितद्वारस्योत्तरतस्तिर्यग
सक्येयान् द्वीपसमुद्रान् व्यतिव्रज्येति वाच्यम् ॥ सम्प्रति विजयादिद्वाराणां परस्परमन्तरं प्रतिपिपादयिषुरिदमाह-'जंबुद्दीवस्स ण'मित्यादि, जम्बूद्वीपस्य णमिति प्राग्वत् भदन्त! द्वीपस्य सम्बन्धिनो द्वारस्य च द्वारस्य चैतत् कियत्प्रमाणाबाधया-अन्तरित्वा प्रतिघातेनान्तरं प्रज्ञप्तम् !, भगवानाह-गौतम! एकोनाशीतिर्योजनसहस्राणि द्विपञ्चाशद् योजनानि देशोन चार्द्धयोजनं द्वारस्य च द्वारस्य
॥२६ ॥ चाबाधयाऽन्तरं प्रज्ञप्तं, तथाहि-चतुर्णामपि द्वाराणां प्रत्येकमेकैकस्य कुड्यस्य द्वारशाखापरपर्यायस्य चाहल्यं गव्यूतं द्वाराणां च वि
ASCRIGANGANAGG+