________________
A
EXPLORER
ततस्तस्य विजयस्य देवस्यापरोत्तरेण-अपरोत्तरस्यां दिशि एवमुत्तरस्यामुत्तरपूर्वस्यां दिशि च चत्वारि २ सामानिकदेवसहस्राणि चतुर्यु ३ प्रतिपत्ती भद्रासनसहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य पूर्वस्यां दिशि चतस्रोऽप्रमहिष्यश्चतुर्यु भद्रासनेषु निषीदन्ति, ततस्तस्य विजयस्य विजयदेदेवस्य दक्षिणपूर्वस्यामभ्यन्तरिकायाः पर्षदोऽष्टौ देवसहस्राणि अष्टासु भद्रासनसहस्रेषु निपीदन्ति । ततस्तस्य विजयस्य देवस्य दक्षिणस्यां वपरिवारदिशि मध्यमिकायाः पर्षदो दश देवसहस्राणि दशसु भद्रासनसहस्रेषु निपीदन्ति । ततस्तस्य विजयस्य देवस्य पश्चिमायां दिशि वा- स्थित्यादि यायाः पर्षदो द्वादश देवसहस्राणि द्वादशसु भद्रासनसहस्रपु निपीदन्ति । ततस्तस्य विजयस्य देवस्य पश्चिमायां दिशि सप्तानीकाधि- उद्देशः२ पतयः सप्तसु भद्रासनेषु निपीदन्ति । ततस्तस्य विजयस्य देवस्य सर्वतः समन्तात् सर्वासु दिक्षु सामस्त्येन पोडश आत्मरक्षकदेवसहस्राणि सू०१४३ पोडशसु भद्रासनसहस्रेषु निपीदन्ति, तद्यथा-चत्वारि सहस्राणि चतुर्यु भद्रासनसहस्रेषु पूर्वस्यां दिशि, एवं दक्षिणस्यां दिशि, एवं प्रत्येक पश्चिमोत्तरयोरपि ॥ ते चामरक्षाः सन्नद्धवद्धवर्मितकवचाः, कवचं-तनुत्राणं वर्म-लोहमयकुतूलिकादिरूपं संजातमस्मिमिति व
मितं सन्नद्धं शरीरे आरोपणात् यद्धं गाढतरवन्धनेन बन्धनात् वर्मितं कवचं यैस्ते सन्नद्धवद्धवर्मितकवचाः, 'उप्पीलियसरासणहै पट्टिया' इति उत्पीडिता-गाढीकृता शरा अस्यन्ते-क्षिप्यन्तेऽस्मिन्निति शरासन:-इपुधिस्तस्य पट्टिका यैरुत्पीडितशरासनपट्टिकाः +
'पिणद्धगेवेजविमलवरचिंधपट्टा' इति पिनद्धं अवेयं-प्रीवाभरणं विमलवरचिह्नपट्टश्च यैस्ते पिनद्धवरौवेयविमलवरचिहपट्टा: 'गहि४ याउहपहरणा' इति आयुध्यतेऽनेनेत्यायुधं-खेटकादि प्रहरणं-असिकुन्तादि, गृहीतानि आयुधानि प्रहरणानि च यैस्ते गृहीतायुध-8
प्रहरणा: 'त्रिनतानि' आदिमध्यावसानेषु नमनभावात् 'त्रिसन्धीनि' आदिमध्यावसानेपु सन्धिभावात् , वजमयकोटीनि धनूंपि ॥२५९॥ अभिगृह्य 'परियाइयकंडकलावा' इति पर्यात्तकाण्डकलापा विचित्रकाण्डकलापयोगात् , केचित् 'नीलपाणय' इति नीलः काण्डकलाप
NAGAR